Declension table of ātapana

Deva

MasculineSingularDualPlural
Nominativeātapanaḥ ātapanau ātapanāḥ
Vocativeātapana ātapanau ātapanāḥ
Accusativeātapanam ātapanau ātapanān
Instrumentalātapanena ātapanābhyām ātapanaiḥ
Dativeātapanāya ātapanābhyām ātapanebhyaḥ
Ablativeātapanāt ātapanābhyām ātapanebhyaḥ
Genitiveātapanasya ātapanayoḥ ātapanānām
Locativeātapane ātapanayoḥ ātapaneṣu

Compound ātapana -

Adverb -ātapanam -ātapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria