Declension table of ?ātapāpāya

Deva

MasculineSingularDualPlural
Nominativeātapāpāyaḥ ātapāpāyau ātapāpāyāḥ
Vocativeātapāpāya ātapāpāyau ātapāpāyāḥ
Accusativeātapāpāyam ātapāpāyau ātapāpāyān
Instrumentalātapāpāyena ātapāpāyābhyām ātapāpāyaiḥ ātapāpāyebhiḥ
Dativeātapāpāyāya ātapāpāyābhyām ātapāpāyebhyaḥ
Ablativeātapāpāyāt ātapāpāyābhyām ātapāpāyebhyaḥ
Genitiveātapāpāyasya ātapāpāyayoḥ ātapāpāyānām
Locativeātapāpāye ātapāpāyayoḥ ātapāpāyeṣu

Compound ātapāpāya -

Adverb -ātapāpāyam -ātapāpāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria