Declension table of ?ātani

Deva

NeuterSingularDualPlural
Nominativeātani ātaninī ātanīni
Vocativeātani ātaninī ātanīni
Accusativeātani ātaninī ātanīni
Instrumentalātaninā ātanibhyām ātanibhiḥ
Dativeātanine ātanibhyām ātanibhyaḥ
Ablativeātaninaḥ ātanibhyām ātanibhyaḥ
Genitiveātaninaḥ ātaninoḥ ātanīnām
Locativeātanini ātaninoḥ ātaniṣu

Compound ātani -

Adverb -ātani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria