Declension table of ātārya

Deva

NeuterSingularDualPlural
Nominativeātāryam ātārye ātāryāṇi
Vocativeātārya ātārye ātāryāṇi
Accusativeātāryam ātārye ātāryāṇi
Instrumentalātāryeṇa ātāryābhyām ātāryaiḥ
Dativeātāryāya ātāryābhyām ātāryebhyaḥ
Ablativeātāryāt ātāryābhyām ātāryebhyaḥ
Genitiveātāryasya ātāryayoḥ ātāryāṇām
Locativeātārye ātāryayoḥ ātāryeṣu

Compound ātārya -

Adverb -ātāryam -ātāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria