Declension table of ?ātāra

Deva

MasculineSingularDualPlural
Nominativeātāraḥ ātārau ātārāḥ
Vocativeātāra ātārau ātārāḥ
Accusativeātāram ātārau ātārān
Instrumentalātāreṇa ātārābhyām ātāraiḥ ātārebhiḥ
Dativeātārāya ātārābhyām ātārebhyaḥ
Ablativeātārāt ātārābhyām ātārebhyaḥ
Genitiveātārasya ātārayoḥ ātārāṇām
Locativeātāre ātārayoḥ ātāreṣu

Compound ātāra -

Adverb -ātāram -ātārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria