Declension table of ?ātāpinī

Deva

FeminineSingularDualPlural
Nominativeātāpinī ātāpinyau ātāpinyaḥ
Vocativeātāpini ātāpinyau ātāpinyaḥ
Accusativeātāpinīm ātāpinyau ātāpinīḥ
Instrumentalātāpinyā ātāpinībhyām ātāpinībhiḥ
Dativeātāpinyai ātāpinībhyām ātāpinībhyaḥ
Ablativeātāpinyāḥ ātāpinībhyām ātāpinībhyaḥ
Genitiveātāpinyāḥ ātāpinyoḥ ātāpinīnām
Locativeātāpinyām ātāpinyoḥ ātāpinīṣu

Compound ātāpini - ātāpinī -

Adverb -ātāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria