Declension table of ?āsyūta

Deva

NeuterSingularDualPlural
Nominativeāsyūtam āsyūte āsyūtāni
Vocativeāsyūta āsyūte āsyūtāni
Accusativeāsyūtam āsyūte āsyūtāni
Instrumentalāsyūtena āsyūtābhyām āsyūtaiḥ
Dativeāsyūtāya āsyūtābhyām āsyūtebhyaḥ
Ablativeāsyūtāt āsyūtābhyām āsyūtebhyaḥ
Genitiveāsyūtasya āsyūtayoḥ āsyūtānām
Locativeāsyūte āsyūtayoḥ āsyūteṣu

Compound āsyūta -

Adverb -āsyūtam -āsyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria