Declension table of ?āsyūta

Deva

MasculineSingularDualPlural
Nominativeāsyūtaḥ āsyūtau āsyūtāḥ
Vocativeāsyūta āsyūtau āsyūtāḥ
Accusativeāsyūtam āsyūtau āsyūtān
Instrumentalāsyūtena āsyūtābhyām āsyūtaiḥ āsyūtebhiḥ
Dativeāsyūtāya āsyūtābhyām āsyūtebhyaḥ
Ablativeāsyūtāt āsyūtābhyām āsyūtebhyaḥ
Genitiveāsyūtasya āsyūtayoḥ āsyūtānām
Locativeāsyūte āsyūtayoḥ āsyūteṣu

Compound āsyūta -

Adverb -āsyūtam -āsyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria