Declension table of ?āsyasammitā

Deva

FeminineSingularDualPlural
Nominativeāsyasammitā āsyasammite āsyasammitāḥ
Vocativeāsyasammite āsyasammite āsyasammitāḥ
Accusativeāsyasammitām āsyasammite āsyasammitāḥ
Instrumentalāsyasammitayā āsyasammitābhyām āsyasammitābhiḥ
Dativeāsyasammitāyai āsyasammitābhyām āsyasammitābhyaḥ
Ablativeāsyasammitāyāḥ āsyasammitābhyām āsyasammitābhyaḥ
Genitiveāsyasammitāyāḥ āsyasammitayoḥ āsyasammitānām
Locativeāsyasammitāyām āsyasammitayoḥ āsyasammitāsu

Adverb -āsyasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria