Declension table of ?āsyasammita

Deva

MasculineSingularDualPlural
Nominativeāsyasammitaḥ āsyasammitau āsyasammitāḥ
Vocativeāsyasammita āsyasammitau āsyasammitāḥ
Accusativeāsyasammitam āsyasammitau āsyasammitān
Instrumentalāsyasammitena āsyasammitābhyām āsyasammitaiḥ āsyasammitebhiḥ
Dativeāsyasammitāya āsyasammitābhyām āsyasammitebhyaḥ
Ablativeāsyasammitāt āsyasammitābhyām āsyasammitebhyaḥ
Genitiveāsyasammitasya āsyasammitayoḥ āsyasammitānām
Locativeāsyasammite āsyasammitayoḥ āsyasammiteṣu

Compound āsyasammita -

Adverb -āsyasammitam -āsyasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria