Declension table of ?āsyandana

Deva

NeuterSingularDualPlural
Nominativeāsyandanam āsyandane āsyandanāni
Vocativeāsyandana āsyandane āsyandanāni
Accusativeāsyandanam āsyandane āsyandanāni
Instrumentalāsyandanena āsyandanābhyām āsyandanaiḥ
Dativeāsyandanāya āsyandanābhyām āsyandanebhyaḥ
Ablativeāsyandanāt āsyandanābhyām āsyandanebhyaḥ
Genitiveāsyandanasya āsyandanayoḥ āsyandanānām
Locativeāsyandane āsyandanayoḥ āsyandaneṣu

Compound āsyandana -

Adverb -āsyandanam -āsyandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria