Declension table of ?āsyamodaka

Deva

NeuterSingularDualPlural
Nominativeāsyamodakam āsyamodake āsyamodakāni
Vocativeāsyamodaka āsyamodake āsyamodakāni
Accusativeāsyamodakam āsyamodake āsyamodakāni
Instrumentalāsyamodakena āsyamodakābhyām āsyamodakaiḥ
Dativeāsyamodakāya āsyamodakābhyām āsyamodakebhyaḥ
Ablativeāsyamodakāt āsyamodakābhyām āsyamodakebhyaḥ
Genitiveāsyamodakasya āsyamodakayoḥ āsyamodakānām
Locativeāsyamodake āsyamodakayoḥ āsyamodakeṣu

Compound āsyamodaka -

Adverb -āsyamodakam -āsyamodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria