Declension table of ?āsyamaithunika

Deva

NeuterSingularDualPlural
Nominativeāsyamaithunikam āsyamaithunike āsyamaithunikāni
Vocativeāsyamaithunika āsyamaithunike āsyamaithunikāni
Accusativeāsyamaithunikam āsyamaithunike āsyamaithunikāni
Instrumentalāsyamaithunikena āsyamaithunikābhyām āsyamaithunikaiḥ
Dativeāsyamaithunikāya āsyamaithunikābhyām āsyamaithunikebhyaḥ
Ablativeāsyamaithunikāt āsyamaithunikābhyām āsyamaithunikebhyaḥ
Genitiveāsyamaithunikasya āsyamaithunikayoḥ āsyamaithunikānām
Locativeāsyamaithunike āsyamaithunikayoḥ āsyamaithunikeṣu

Compound āsyamaithunika -

Adverb -āsyamaithunikam -āsyamaithunikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria