Declension table of ?āsyalāṅgala

Deva

MasculineSingularDualPlural
Nominativeāsyalāṅgalaḥ āsyalāṅgalau āsyalāṅgalāḥ
Vocativeāsyalāṅgala āsyalāṅgalau āsyalāṅgalāḥ
Accusativeāsyalāṅgalam āsyalāṅgalau āsyalāṅgalān
Instrumentalāsyalāṅgalena āsyalāṅgalābhyām āsyalāṅgalaiḥ āsyalāṅgalebhiḥ
Dativeāsyalāṅgalāya āsyalāṅgalābhyām āsyalāṅgalebhyaḥ
Ablativeāsyalāṅgalāt āsyalāṅgalābhyām āsyalāṅgalebhyaḥ
Genitiveāsyalāṅgalasya āsyalāṅgalayoḥ āsyalāṅgalānām
Locativeāsyalāṅgale āsyalāṅgalayoḥ āsyalāṅgaleṣu

Compound āsyalāṅgala -

Adverb -āsyalāṅgalam -āsyalāṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria