Declension table of ?āsyahātya

Deva

MasculineSingularDualPlural
Nominativeāsyahātyaḥ āsyahātyau āsyahātyāḥ
Vocativeāsyahātya āsyahātyau āsyahātyāḥ
Accusativeāsyahātyam āsyahātyau āsyahātyān
Instrumentalāsyahātyena āsyahātyābhyām āsyahātyaiḥ āsyahātyebhiḥ
Dativeāsyahātyāya āsyahātyābhyām āsyahātyebhyaḥ
Ablativeāsyahātyāt āsyahātyābhyām āsyahātyebhyaḥ
Genitiveāsyahātyasya āsyahātyayoḥ āsyahātyānām
Locativeāsyahātye āsyahātyayoḥ āsyahātyeṣu

Compound āsyahātya -

Adverb -āsyahātyam -āsyahātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria