Declension table of ?āsyagarta

Deva

MasculineSingularDualPlural
Nominativeāsyagartaḥ āsyagartau āsyagartāḥ
Vocativeāsyagarta āsyagartau āsyagartāḥ
Accusativeāsyagartam āsyagartau āsyagartān
Instrumentalāsyagartena āsyagartābhyām āsyagartaiḥ āsyagartebhiḥ
Dativeāsyagartāya āsyagartābhyām āsyagartebhyaḥ
Ablativeāsyagartāt āsyagartābhyām āsyagartebhyaḥ
Genitiveāsyagartasya āsyagartayoḥ āsyagartānām
Locativeāsyagarte āsyagartayoḥ āsyagarteṣu

Compound āsyagarta -

Adverb -āsyagartam -āsyagartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria