Declension table of ?āsyāsukha

Deva

NeuterSingularDualPlural
Nominativeāsyāsukham āsyāsukhe āsyāsukhāni
Vocativeāsyāsukha āsyāsukhe āsyāsukhāni
Accusativeāsyāsukham āsyāsukhe āsyāsukhāni
Instrumentalāsyāsukhena āsyāsukhābhyām āsyāsukhaiḥ
Dativeāsyāsukhāya āsyāsukhābhyām āsyāsukhebhyaḥ
Ablativeāsyāsukhāt āsyāsukhābhyām āsyāsukhebhyaḥ
Genitiveāsyāsukhasya āsyāsukhayoḥ āsyāsukhānām
Locativeāsyāsukhe āsyāsukhayoḥ āsyāsukheṣu

Compound āsyāsukha -

Adverb -āsyāsukham -āsyāsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria