Declension table of ?āsyāsukha

Deva

MasculineSingularDualPlural
Nominativeāsyāsukhaḥ āsyāsukhau āsyāsukhāḥ
Vocativeāsyāsukha āsyāsukhau āsyāsukhāḥ
Accusativeāsyāsukham āsyāsukhau āsyāsukhān
Instrumentalāsyāsukhena āsyāsukhābhyām āsyāsukhaiḥ āsyāsukhebhiḥ
Dativeāsyāsukhāya āsyāsukhābhyām āsyāsukhebhyaḥ
Ablativeāsyāsukhāt āsyāsukhābhyām āsyāsukhebhyaḥ
Genitiveāsyāsukhasya āsyāsukhayoḥ āsyāsukhānām
Locativeāsyāsukhe āsyāsukhayoḥ āsyāsukheṣu

Compound āsyāsukha -

Adverb -āsyāsukham -āsyāsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria