Declension table of ?āsyandhayī

Deva

FeminineSingularDualPlural
Nominativeāsyandhayī āsyandhayyau āsyandhayyaḥ
Vocativeāsyandhayi āsyandhayyau āsyandhayyaḥ
Accusativeāsyandhayīm āsyandhayyau āsyandhayīḥ
Instrumentalāsyandhayyā āsyandhayībhyām āsyandhayībhiḥ
Dativeāsyandhayyai āsyandhayībhyām āsyandhayībhyaḥ
Ablativeāsyandhayyāḥ āsyandhayībhyām āsyandhayībhyaḥ
Genitiveāsyandhayyāḥ āsyandhayyoḥ āsyandhayīnām
Locativeāsyandhayyām āsyandhayyoḥ āsyandhayīṣu

Compound āsyandhayi - āsyandhayī -

Adverb -āsyandhayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria