Declension table of ?āsvanita

Deva

NeuterSingularDualPlural
Nominativeāsvanitam āsvanite āsvanitāni
Vocativeāsvanita āsvanite āsvanitāni
Accusativeāsvanitam āsvanite āsvanitāni
Instrumentalāsvanitena āsvanitābhyām āsvanitaiḥ
Dativeāsvanitāya āsvanitābhyām āsvanitebhyaḥ
Ablativeāsvanitāt āsvanitābhyām āsvanitebhyaḥ
Genitiveāsvanitasya āsvanitayoḥ āsvanitānām
Locativeāsvanite āsvanitayoḥ āsvaniteṣu

Compound āsvanita -

Adverb -āsvanitam -āsvanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria