Declension table of ?āsvāpana

Deva

NeuterSingularDualPlural
Nominativeāsvāpanam āsvāpane āsvāpanāni
Vocativeāsvāpana āsvāpane āsvāpanāni
Accusativeāsvāpanam āsvāpane āsvāpanāni
Instrumentalāsvāpanena āsvāpanābhyām āsvāpanaiḥ
Dativeāsvāpanāya āsvāpanābhyām āsvāpanebhyaḥ
Ablativeāsvāpanāt āsvāpanābhyām āsvāpanebhyaḥ
Genitiveāsvāpanasya āsvāpanayoḥ āsvāpanānām
Locativeāsvāpane āsvāpanayoḥ āsvāpaneṣu

Compound āsvāpana -

Adverb -āsvāpanam -āsvāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria