Declension table of ?āsvānta

Deva

NeuterSingularDualPlural
Nominativeāsvāntam āsvānte āsvāntāni
Vocativeāsvānta āsvānte āsvāntāni
Accusativeāsvāntam āsvānte āsvāntāni
Instrumentalāsvāntena āsvāntābhyām āsvāntaiḥ
Dativeāsvāntāya āsvāntābhyām āsvāntebhyaḥ
Ablativeāsvāntāt āsvāntābhyām āsvāntebhyaḥ
Genitiveāsvāntasya āsvāntayoḥ āsvāntānām
Locativeāsvānte āsvāntayoḥ āsvānteṣu

Compound āsvānta -

Adverb -āsvāntam -āsvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria