Declension table of ?āsvānta

Deva

MasculineSingularDualPlural
Nominativeāsvāntaḥ āsvāntau āsvāntāḥ
Vocativeāsvānta āsvāntau āsvāntāḥ
Accusativeāsvāntam āsvāntau āsvāntān
Instrumentalāsvāntena āsvāntābhyām āsvāntaiḥ āsvāntebhiḥ
Dativeāsvāntāya āsvāntābhyām āsvāntebhyaḥ
Ablativeāsvāntāt āsvāntābhyām āsvāntebhyaḥ
Genitiveāsvāntasya āsvāntayoḥ āsvāntānām
Locativeāsvānte āsvāntayoḥ āsvānteṣu

Compound āsvānta -

Adverb -āsvāntam -āsvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria