Declension table of ?āsvādyatoya

Deva

NeuterSingularDualPlural
Nominativeāsvādyatoyam āsvādyatoye āsvādyatoyāni
Vocativeāsvādyatoya āsvādyatoye āsvādyatoyāni
Accusativeāsvādyatoyam āsvādyatoye āsvādyatoyāni
Instrumentalāsvādyatoyena āsvādyatoyābhyām āsvādyatoyaiḥ
Dativeāsvādyatoyāya āsvādyatoyābhyām āsvādyatoyebhyaḥ
Ablativeāsvādyatoyāt āsvādyatoyābhyām āsvādyatoyebhyaḥ
Genitiveāsvādyatoyasya āsvādyatoyayoḥ āsvādyatoyānām
Locativeāsvādyatoye āsvādyatoyayoḥ āsvādyatoyeṣu

Compound āsvādyatoya -

Adverb -āsvādyatoyam -āsvādyatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria