Declension table of ?āsvādya

Deva

NeuterSingularDualPlural
Nominativeāsvādyam āsvādye āsvādyāni
Vocativeāsvādya āsvādye āsvādyāni
Accusativeāsvādyam āsvādye āsvādyāni
Instrumentalāsvādyena āsvādyābhyām āsvādyaiḥ
Dativeāsvādyāya āsvādyābhyām āsvādyebhyaḥ
Ablativeāsvādyāt āsvādyābhyām āsvādyebhyaḥ
Genitiveāsvādyasya āsvādyayoḥ āsvādyānām
Locativeāsvādye āsvādyayoḥ āsvādyeṣu

Compound āsvādya -

Adverb -āsvādyam -āsvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria