Declension table of ?āsvādavat

Deva

NeuterSingularDualPlural
Nominativeāsvādavat āsvādavantī āsvādavatī āsvādavanti
Vocativeāsvādavat āsvādavantī āsvādavatī āsvādavanti
Accusativeāsvādavat āsvādavantī āsvādavatī āsvādavanti
Instrumentalāsvādavatā āsvādavadbhyām āsvādavadbhiḥ
Dativeāsvādavate āsvādavadbhyām āsvādavadbhyaḥ
Ablativeāsvādavataḥ āsvādavadbhyām āsvādavadbhyaḥ
Genitiveāsvādavataḥ āsvādavatoḥ āsvādavatām
Locativeāsvādavati āsvādavatoḥ āsvādavatsu

Adverb -āsvādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria