Declension table of ?āsvādavat

Deva

MasculineSingularDualPlural
Nominativeāsvādavān āsvādavantau āsvādavantaḥ
Vocativeāsvādavan āsvādavantau āsvādavantaḥ
Accusativeāsvādavantam āsvādavantau āsvādavataḥ
Instrumentalāsvādavatā āsvādavadbhyām āsvādavadbhiḥ
Dativeāsvādavate āsvādavadbhyām āsvādavadbhyaḥ
Ablativeāsvādavataḥ āsvādavadbhyām āsvādavadbhyaḥ
Genitiveāsvādavataḥ āsvādavatoḥ āsvādavatām
Locativeāsvādavati āsvādavatoḥ āsvādavatsu

Compound āsvādavat -

Adverb -āsvādavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria