Declension table of ?āsvādanīya

Deva

NeuterSingularDualPlural
Nominativeāsvādanīyam āsvādanīye āsvādanīyāni
Vocativeāsvādanīya āsvādanīye āsvādanīyāni
Accusativeāsvādanīyam āsvādanīye āsvādanīyāni
Instrumentalāsvādanīyena āsvādanīyābhyām āsvādanīyaiḥ
Dativeāsvādanīyāya āsvādanīyābhyām āsvādanīyebhyaḥ
Ablativeāsvādanīyāt āsvādanīyābhyām āsvādanīyebhyaḥ
Genitiveāsvādanīyasya āsvādanīyayoḥ āsvādanīyānām
Locativeāsvādanīye āsvādanīyayoḥ āsvādanīyeṣu

Compound āsvādanīya -

Adverb -āsvādanīyam -āsvādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria