Declension table of ?āsvādaka

Deva

MasculineSingularDualPlural
Nominativeāsvādakaḥ āsvādakau āsvādakāḥ
Vocativeāsvādaka āsvādakau āsvādakāḥ
Accusativeāsvādakam āsvādakau āsvādakān
Instrumentalāsvādakena āsvādakābhyām āsvādakaiḥ āsvādakebhiḥ
Dativeāsvādakāya āsvādakābhyām āsvādakebhyaḥ
Ablativeāsvādakāt āsvādakābhyām āsvādakebhyaḥ
Genitiveāsvādakasya āsvādakayoḥ āsvādakānām
Locativeāsvādake āsvādakayoḥ āsvādakeṣu

Compound āsvādaka -

Adverb -āsvādakam -āsvādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria