Declension table of ?āsūtrita

Deva

NeuterSingularDualPlural
Nominativeāsūtritam āsūtrite āsūtritāni
Vocativeāsūtrita āsūtrite āsūtritāni
Accusativeāsūtritam āsūtrite āsūtritāni
Instrumentalāsūtritena āsūtritābhyām āsūtritaiḥ
Dativeāsūtritāya āsūtritābhyām āsūtritebhyaḥ
Ablativeāsūtritāt āsūtritābhyām āsūtritebhyaḥ
Genitiveāsūtritasya āsūtritayoḥ āsūtritānām
Locativeāsūtrite āsūtritayoḥ āsūtriteṣu

Compound āsūtrita -

Adverb -āsūtritam -āsūtritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria