Declension table of ?āsutimat

Deva

MasculineSingularDualPlural
Nominativeāsutimān āsutimantau āsutimantaḥ
Vocativeāsutiman āsutimantau āsutimantaḥ
Accusativeāsutimantam āsutimantau āsutimataḥ
Instrumentalāsutimatā āsutimadbhyām āsutimadbhiḥ
Dativeāsutimate āsutimadbhyām āsutimadbhyaḥ
Ablativeāsutimataḥ āsutimadbhyām āsutimadbhyaḥ
Genitiveāsutimataḥ āsutimatoḥ āsutimatām
Locativeāsutimati āsutimatoḥ āsutimatsu

Compound āsutimat -

Adverb -āsutimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria