Declension table of ?āsuti

Deva

FeminineSingularDualPlural
Nominativeāsutiḥ āsutī āsutayaḥ
Vocativeāsute āsutī āsutayaḥ
Accusativeāsutim āsutī āsutīḥ
Instrumentalāsutyā āsutibhyām āsutibhiḥ
Dativeāsutyai āsutaye āsutibhyām āsutibhyaḥ
Ablativeāsutyāḥ āsuteḥ āsutibhyām āsutibhyaḥ
Genitiveāsutyāḥ āsuteḥ āsutyoḥ āsutīnām
Locativeāsutyām āsutau āsutyoḥ āsutiṣu

Compound āsuti -

Adverb -āsuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria