Declension table of ?āsutā

Deva

FeminineSingularDualPlural
Nominativeāsutā āsute āsutāḥ
Vocativeāsute āsute āsutāḥ
Accusativeāsutām āsute āsutāḥ
Instrumentalāsutayā āsutābhyām āsutābhiḥ
Dativeāsutāyai āsutābhyām āsutābhyaḥ
Ablativeāsutāyāḥ āsutābhyām āsutābhyaḥ
Genitiveāsutāyāḥ āsutayoḥ āsutānām
Locativeāsutāyām āsutayoḥ āsutāsu

Adverb -āsutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria