Declension table of ?āsuta

Deva

NeuterSingularDualPlural
Nominativeāsutam āsute āsutāni
Vocativeāsuta āsute āsutāni
Accusativeāsutam āsute āsutāni
Instrumentalāsutena āsutābhyām āsutaiḥ
Dativeāsutāya āsutābhyām āsutebhyaḥ
Ablativeāsutāt āsutābhyām āsutebhyaḥ
Genitiveāsutasya āsutayoḥ āsutānām
Locativeāsute āsutayoḥ āsuteṣu

Compound āsuta -

Adverb -āsutam -āsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria