Declension table of ?āsut

Deva

NeuterSingularDualPlural
Nominativeāsut āsutī āsunti
Vocativeāsut āsutī āsunti
Accusativeāsut āsutī āsunti
Instrumentalāsutā āsudbhyām āsudbhiḥ
Dativeāsute āsudbhyām āsudbhyaḥ
Ablativeāsutaḥ āsudbhyām āsudbhyaḥ
Genitiveāsutaḥ āsutoḥ āsutām
Locativeāsuti āsutoḥ āsutsu

Compound āsut -

Adverb -āsut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria