Declension table of ?āsurivāsin

Deva

MasculineSingularDualPlural
Nominativeāsurivāsī āsurivāsinau āsurivāsinaḥ
Vocativeāsurivāsin āsurivāsinau āsurivāsinaḥ
Accusativeāsurivāsinam āsurivāsinau āsurivāsinaḥ
Instrumentalāsurivāsinā āsurivāsibhyām āsurivāsibhiḥ
Dativeāsurivāsine āsurivāsibhyām āsurivāsibhyaḥ
Ablativeāsurivāsinaḥ āsurivāsibhyām āsurivāsibhyaḥ
Genitiveāsurivāsinaḥ āsurivāsinoḥ āsurivāsinām
Locativeāsurivāsini āsurivāsinoḥ āsurivāsiṣu

Compound āsurivāsi -

Adverb -āsurivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria