Declension table of ?āsurīya

Deva

NeuterSingularDualPlural
Nominativeāsurīyam āsurīye āsurīyāṇi
Vocativeāsurīya āsurīye āsurīyāṇi
Accusativeāsurīyam āsurīye āsurīyāṇi
Instrumentalāsurīyeṇa āsurīyābhyām āsurīyaiḥ
Dativeāsurīyāya āsurīyābhyām āsurīyebhyaḥ
Ablativeāsurīyāt āsurīyābhyām āsurīyebhyaḥ
Genitiveāsurīyasya āsurīyayoḥ āsurīyāṇām
Locativeāsurīye āsurīyayoḥ āsurīyeṣu

Compound āsurīya -

Adverb -āsurīyam -āsurīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria