Declension table of ?āsurīkalpa

Deva

MasculineSingularDualPlural
Nominativeāsurīkalpaḥ āsurīkalpau āsurīkalpāḥ
Vocativeāsurīkalpa āsurīkalpau āsurīkalpāḥ
Accusativeāsurīkalpam āsurīkalpau āsurīkalpān
Instrumentalāsurīkalpena āsurīkalpābhyām āsurīkalpaiḥ āsurīkalpebhiḥ
Dativeāsurīkalpāya āsurīkalpābhyām āsurīkalpebhyaḥ
Ablativeāsurīkalpāt āsurīkalpābhyām āsurīkalpebhyaḥ
Genitiveāsurīkalpasya āsurīkalpayoḥ āsurīkalpānām
Locativeāsurīkalpe āsurīkalpayoḥ āsurīkalpeṣu

Compound āsurīkalpa -

Adverb -āsurīkalpam -āsurīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria