Declension table of ?āsurāyaṇīya

Deva

MasculineSingularDualPlural
Nominativeāsurāyaṇīyaḥ āsurāyaṇīyau āsurāyaṇīyāḥ
Vocativeāsurāyaṇīya āsurāyaṇīyau āsurāyaṇīyāḥ
Accusativeāsurāyaṇīyam āsurāyaṇīyau āsurāyaṇīyān
Instrumentalāsurāyaṇīyena āsurāyaṇīyābhyām āsurāyaṇīyaiḥ āsurāyaṇīyebhiḥ
Dativeāsurāyaṇīyāya āsurāyaṇīyābhyām āsurāyaṇīyebhyaḥ
Ablativeāsurāyaṇīyāt āsurāyaṇīyābhyām āsurāyaṇīyebhyaḥ
Genitiveāsurāyaṇīyasya āsurāyaṇīyayoḥ āsurāyaṇīyānām
Locativeāsurāyaṇīye āsurāyaṇīyayoḥ āsurāyaṇīyeṣu

Compound āsurāyaṇīya -

Adverb -āsurāyaṇīyam -āsurāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria