Declension table of ?āsurāyaṇa

Deva

MasculineSingularDualPlural
Nominativeāsurāyaṇaḥ āsurāyaṇau āsurāyaṇāḥ
Vocativeāsurāyaṇa āsurāyaṇau āsurāyaṇāḥ
Accusativeāsurāyaṇam āsurāyaṇau āsurāyaṇān
Instrumentalāsurāyaṇena āsurāyaṇābhyām āsurāyaṇaiḥ āsurāyaṇebhiḥ
Dativeāsurāyaṇāya āsurāyaṇābhyām āsurāyaṇebhyaḥ
Ablativeāsurāyaṇāt āsurāyaṇābhyām āsurāyaṇebhyaḥ
Genitiveāsurāyaṇasya āsurāyaṇayoḥ āsurāyaṇānām
Locativeāsurāyaṇe āsurāyaṇayoḥ āsurāyaṇeṣu

Compound āsurāyaṇa -

Adverb -āsurāyaṇam -āsurāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria