Declension table of ?āsuka

Deva

NeuterSingularDualPlural
Nominativeāsukam āsuke āsukāni
Vocativeāsuka āsuke āsukāni
Accusativeāsukam āsuke āsukāni
Instrumentalāsukena āsukābhyām āsukaiḥ
Dativeāsukāya āsukābhyām āsukebhyaḥ
Ablativeāsukāt āsukābhyām āsukebhyaḥ
Genitiveāsukasya āsukayoḥ āsukānām
Locativeāsuke āsukayoḥ āsukeṣu

Compound āsuka -

Adverb -āsukam -āsukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria