Declension table of ?āstrabudhna

Deva

MasculineSingularDualPlural
Nominativeāstrabudhnaḥ āstrabudhnau āstrabudhnāḥ
Vocativeāstrabudhna āstrabudhnau āstrabudhnāḥ
Accusativeāstrabudhnam āstrabudhnau āstrabudhnān
Instrumentalāstrabudhnena āstrabudhnābhyām āstrabudhnaiḥ āstrabudhnebhiḥ
Dativeāstrabudhnāya āstrabudhnābhyām āstrabudhnebhyaḥ
Ablativeāstrabudhnāt āstrabudhnābhyām āstrabudhnebhyaḥ
Genitiveāstrabudhnasya āstrabudhnayoḥ āstrabudhnānām
Locativeāstrabudhne āstrabudhnayoḥ āstrabudhneṣu

Compound āstrabudhna -

Adverb -āstrabudhnam -āstrabudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria