Declension table of ?āstīkā

Deva

FeminineSingularDualPlural
Nominativeāstīkā āstīke āstīkāḥ
Vocativeāstīke āstīke āstīkāḥ
Accusativeāstīkām āstīke āstīkāḥ
Instrumentalāstīkayā āstīkābhyām āstīkābhiḥ
Dativeāstīkāyai āstīkābhyām āstīkābhyaḥ
Ablativeāstīkāyāḥ āstīkābhyām āstīkābhyaḥ
Genitiveāstīkāyāḥ āstīkayoḥ āstīkānām
Locativeāstīkāyām āstīkayoḥ āstīkāsu

Adverb -āstīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria