Declension table of ?āsthitā

Deva

FeminineSingularDualPlural
Nominativeāsthitā āsthite āsthitāḥ
Vocativeāsthite āsthite āsthitāḥ
Accusativeāsthitām āsthite āsthitāḥ
Instrumentalāsthitayā āsthitābhyām āsthitābhiḥ
Dativeāsthitāyai āsthitābhyām āsthitābhyaḥ
Ablativeāsthitāyāḥ āsthitābhyām āsthitābhyaḥ
Genitiveāsthitāyāḥ āsthitayoḥ āsthitānām
Locativeāsthitāyām āsthitayoḥ āsthitāsu

Adverb -āsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria