Declension table of ?āsthātṛ

Deva

NeuterSingularDualPlural
Nominativeāsthātṛ āsthātṛṇī āsthātṝṇi
Vocativeāsthātṛ āsthātṛṇī āsthātṝṇi
Accusativeāsthātṛ āsthātṛṇī āsthātṝṇi
Instrumentalāsthātṛṇā āsthātṛbhyām āsthātṛbhiḥ
Dativeāsthātṛṇe āsthātṛbhyām āsthātṛbhyaḥ
Ablativeāsthātṛṇaḥ āsthātṛbhyām āsthātṛbhyaḥ
Genitiveāsthātṛṇaḥ āsthātṛṇoḥ āsthātṝṇām
Locativeāsthātṛṇi āsthātṛṇoḥ āsthātṛṣu

Compound āsthātṛ -

Adverb -āsthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria