Declension table of ?āsthātṛ

Deva

MasculineSingularDualPlural
Nominativeāsthātā āsthātārau āsthātāraḥ
Vocativeāsthātaḥ āsthātārau āsthātāraḥ
Accusativeāsthātāram āsthātārau āsthātṝn
Instrumentalāsthātrā āsthātṛbhyām āsthātṛbhiḥ
Dativeāsthātre āsthātṛbhyām āsthātṛbhyaḥ
Ablativeāsthātuḥ āsthātṛbhyām āsthātṛbhyaḥ
Genitiveāsthātuḥ āsthātroḥ āsthātṝṇām
Locativeāsthātari āsthātroḥ āsthātṛṣu

Compound āsthātṛ -

Adverb -āsthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria