Declension table of ?āsthāpitā

Deva

FeminineSingularDualPlural
Nominativeāsthāpitā āsthāpite āsthāpitāḥ
Vocativeāsthāpite āsthāpite āsthāpitāḥ
Accusativeāsthāpitām āsthāpite āsthāpitāḥ
Instrumentalāsthāpitayā āsthāpitābhyām āsthāpitābhiḥ
Dativeāsthāpitāyai āsthāpitābhyām āsthāpitābhyaḥ
Ablativeāsthāpitāyāḥ āsthāpitābhyām āsthāpitābhyaḥ
Genitiveāsthāpitāyāḥ āsthāpitayoḥ āsthāpitānām
Locativeāsthāpitāyām āsthāpitayoḥ āsthāpitāsu

Adverb -āsthāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria