Declension table of ?āsthāpita

Deva

MasculineSingularDualPlural
Nominativeāsthāpitaḥ āsthāpitau āsthāpitāḥ
Vocativeāsthāpita āsthāpitau āsthāpitāḥ
Accusativeāsthāpitam āsthāpitau āsthāpitān
Instrumentalāsthāpitena āsthāpitābhyām āsthāpitaiḥ āsthāpitebhiḥ
Dativeāsthāpitāya āsthāpitābhyām āsthāpitebhyaḥ
Ablativeāsthāpitāt āsthāpitābhyām āsthāpitebhyaḥ
Genitiveāsthāpitasya āsthāpitayoḥ āsthāpitānām
Locativeāsthāpite āsthāpitayoḥ āsthāpiteṣu

Compound āsthāpita -

Adverb -āsthāpitam -āsthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria