Declension table of ?āsthānīya

Deva

NeuterSingularDualPlural
Nominativeāsthānīyam āsthānīye āsthānīyāni
Vocativeāsthānīya āsthānīye āsthānīyāni
Accusativeāsthānīyam āsthānīye āsthānīyāni
Instrumentalāsthānīyena āsthānīyābhyām āsthānīyaiḥ
Dativeāsthānīyāya āsthānīyābhyām āsthānīyebhyaḥ
Ablativeāsthānīyāt āsthānīyābhyām āsthānīyebhyaḥ
Genitiveāsthānīyasya āsthānīyayoḥ āsthānīyānām
Locativeāsthānīye āsthānīyayoḥ āsthānīyeṣu

Compound āsthānīya -

Adverb -āsthānīyam -āsthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria