Declension table of ?āsthānīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsthānīyaḥ | āsthānīyau | āsthānīyāḥ |
Vocative | āsthānīya | āsthānīyau | āsthānīyāḥ |
Accusative | āsthānīyam | āsthānīyau | āsthānīyān |
Instrumental | āsthānīyena | āsthānīyābhyām | āsthānīyaiḥ āsthānīyebhiḥ |
Dative | āsthānīyāya | āsthānīyābhyām | āsthānīyebhyaḥ |
Ablative | āsthānīyāt | āsthānīyābhyām | āsthānīyebhyaḥ |
Genitive | āsthānīyasya | āsthānīyayoḥ | āsthānīyānām |
Locative | āsthānīye | āsthānīyayoḥ | āsthānīyeṣu |